A 1328-3 Samādhirāja(mahāyānasūtra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/3
Title: Samādhirāja(mahāyānasūtra)
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1328-3 Inventory No.: New

Title Samādhirājamahāyanasūtra

Subject Bauddha Sūtra

Language Sanskrit

Reference SSP, p, 156a, no. 5815

Manuscript Details

Script Newari

Material paper

State incomplete

Size 39.5 x 11.5 cm

Folios 205

Lines per Folio 7

Foliation abbreviated marginal title samādhi in the upper right-hand margin, figures in the middle left-hand margin and letters in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/279

Manuscript Features

Available folios 50–255

Excerpts

Beginning

jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāmjaliṃ pranamya bhagavataḥ kālamārocayati sma | kālo yaṃ bhagavan samayaḥ sugata sajjam bhaktaṃ yasya idānīm bhagavan kālam manyase sārdhaṃ ca bodhisatvasaṃghena bhikṣusaṃghena cānyaiś ca maheśākhya maheśākhyair udārodārair devanāgayakṣagandharvāsuragaruḍakinnaramahoragakuṃbhāṇḍapretapūtanamanuṣyāmanuṣyair api sārdhaṃ rājagṛhaṃ mahānagaraṃ praveṣṭuṃ ca mama gṛhe bhoktuṃ || tatredam ucyate || (fol. 50v1–3)

End

bhagavān āha ||

mahākaruṇāvatāraṃ nāgānanda idaṃ sūtraṃ raya (!) sarvadharmasvabhāvasamatāvipaṃcito nāma samādhiḥ iti dhārayaḥ|| ❁ ||

ānanda āha || udgṛhīto me bhagavan ayaṃ dharmaparyāya iti || ❁ || idam avocad bhagavān ātta ||❁||manāś candraprabhaḥ kumārabhūta āyuṣmāṃś cānaṃdastāś catasra pa||❁||rṣado bhikṣu bhikṣuśūpāsakopāsikā aneke ca śuddhā vāsakāyikāde va putrāḥ sadevamānūṣāsuragaruḍakinnaramahoragagandharvaś ca loko bhagavato bhāṣītam abhyanandann iti || ❁|| (fol. 254v2–6)

Colophon

sarvadharmābhāvasvabhāvasamatāvipañcitāsamādher yathālabdhaṃ samādhirājaṃ nāmā mahāyānasūtraṃ samāptaṃ ||❁ || ❁ ||

ye dharmā hetuprabhavā

hetus teṣān tathāgataḥ hyavadat

teṣāñ ca yo nirodha

evaṃ vādī mahāśramaṇaḥ || śubhaṃ || ❖ śreyo stu saṃvat 964 miti vaiśākhamāsae [[śuklapaṅse]] pūrṇamāsyāṃ tithau svāti nakṣetre(!) śūra(!)yoge bṛhaspativāra thva kuhnu thva śrī3samādhirāja pustaka sidhayakā dīna juro || śubhaṃ || dānavanti śrīlalitāpuramahānagarayā vakaṃvahārayā kāśyapagotra kāyastḥa naravirasiṃhayā dharmacitta utpatti juyā o , pitā dhanavirasiṃ mātṛ gaṃgālakṣmi nimhaṃ devaṃgata juyā o nimha sayā nāmana thva śrī2samādhirāja pustaka corakaṃ(!) tayā julo || śubhaṃ ||...

likhitaṃ mānadevasaṃskārita śrī(cukra)vāhārayā vajrācāryaśrītejadattana coyā jula || śubham || yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || śubham astu jagat || (fol. 254v6–255v1)

Microfilm Details

Reel No. A 1328/3

Date of Filming 07-08-1988

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-04-2009

Bibliography